Declension table of ?viṣṭambhana

Deva

NeuterSingularDualPlural
Nominativeviṣṭambhanam viṣṭambhane viṣṭambhanāni
Vocativeviṣṭambhana viṣṭambhane viṣṭambhanāni
Accusativeviṣṭambhanam viṣṭambhane viṣṭambhanāni
Instrumentalviṣṭambhanena viṣṭambhanābhyām viṣṭambhanaiḥ
Dativeviṣṭambhanāya viṣṭambhanābhyām viṣṭambhanebhyaḥ
Ablativeviṣṭambhanāt viṣṭambhanābhyām viṣṭambhanebhyaḥ
Genitiveviṣṭambhanasya viṣṭambhanayoḥ viṣṭambhanānām
Locativeviṣṭambhane viṣṭambhanayoḥ viṣṭambhaneṣu

Compound viṣṭambhana -

Adverb -viṣṭambhanam -viṣṭambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria