Declension table of ?viṣṭambhana

Deva

MasculineSingularDualPlural
Nominativeviṣṭambhanaḥ viṣṭambhanau viṣṭambhanāḥ
Vocativeviṣṭambhana viṣṭambhanau viṣṭambhanāḥ
Accusativeviṣṭambhanam viṣṭambhanau viṣṭambhanān
Instrumentalviṣṭambhanena viṣṭambhanābhyām viṣṭambhanaiḥ viṣṭambhanebhiḥ
Dativeviṣṭambhanāya viṣṭambhanābhyām viṣṭambhanebhyaḥ
Ablativeviṣṭambhanāt viṣṭambhanābhyām viṣṭambhanebhyaḥ
Genitiveviṣṭambhanasya viṣṭambhanayoḥ viṣṭambhanānām
Locativeviṣṭambhane viṣṭambhanayoḥ viṣṭambhaneṣu

Compound viṣṭambhana -

Adverb -viṣṭambhanam -viṣṭambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria