Declension table of viṣṭambhakara

Deva

MasculineSingularDualPlural
Nominativeviṣṭambhakaraḥ viṣṭambhakarau viṣṭambhakarāḥ
Vocativeviṣṭambhakara viṣṭambhakarau viṣṭambhakarāḥ
Accusativeviṣṭambhakaram viṣṭambhakarau viṣṭambhakarān
Instrumentalviṣṭambhakareṇa viṣṭambhakarābhyām viṣṭambhakaraiḥ viṣṭambhakarebhiḥ
Dativeviṣṭambhakarāya viṣṭambhakarābhyām viṣṭambhakarebhyaḥ
Ablativeviṣṭambhakarāt viṣṭambhakarābhyām viṣṭambhakarebhyaḥ
Genitiveviṣṭambhakarasya viṣṭambhakarayoḥ viṣṭambhakarāṇām
Locativeviṣṭambhakare viṣṭambhakarayoḥ viṣṭambhakareṣu

Compound viṣṭambhakara -

Adverb -viṣṭambhakaram -viṣṭambhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria