Declension table of viṣṭambha

Deva

MasculineSingularDualPlural
Nominativeviṣṭambhaḥ viṣṭambhau viṣṭambhāḥ
Vocativeviṣṭambha viṣṭambhau viṣṭambhāḥ
Accusativeviṣṭambham viṣṭambhau viṣṭambhān
Instrumentalviṣṭambhena viṣṭambhābhyām viṣṭambhaiḥ viṣṭambhebhiḥ
Dativeviṣṭambhāya viṣṭambhābhyām viṣṭambhebhyaḥ
Ablativeviṣṭambhāt viṣṭambhābhyām viṣṭambhebhyaḥ
Genitiveviṣṭambhasya viṣṭambhayoḥ viṣṭambhānām
Locativeviṣṭambhe viṣṭambhayoḥ viṣṭambheṣu

Compound viṣṭambha -

Adverb -viṣṭambham -viṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria