Declension table of ?viṣṭakarṇā

Deva

FeminineSingularDualPlural
Nominativeviṣṭakarṇā viṣṭakarṇe viṣṭakarṇāḥ
Vocativeviṣṭakarṇe viṣṭakarṇe viṣṭakarṇāḥ
Accusativeviṣṭakarṇām viṣṭakarṇe viṣṭakarṇāḥ
Instrumentalviṣṭakarṇayā viṣṭakarṇābhyām viṣṭakarṇābhiḥ
Dativeviṣṭakarṇāyai viṣṭakarṇābhyām viṣṭakarṇābhyaḥ
Ablativeviṣṭakarṇāyāḥ viṣṭakarṇābhyām viṣṭakarṇābhyaḥ
Genitiveviṣṭakarṇāyāḥ viṣṭakarṇayoḥ viṣṭakarṇānām
Locativeviṣṭakarṇāyām viṣṭakarṇayoḥ viṣṭakarṇāsu

Adverb -viṣṭakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria