Declension table of ?viṣṭakarṇa

Deva

NeuterSingularDualPlural
Nominativeviṣṭakarṇam viṣṭakarṇe viṣṭakarṇāni
Vocativeviṣṭakarṇa viṣṭakarṇe viṣṭakarṇāni
Accusativeviṣṭakarṇam viṣṭakarṇe viṣṭakarṇāni
Instrumentalviṣṭakarṇena viṣṭakarṇābhyām viṣṭakarṇaiḥ
Dativeviṣṭakarṇāya viṣṭakarṇābhyām viṣṭakarṇebhyaḥ
Ablativeviṣṭakarṇāt viṣṭakarṇābhyām viṣṭakarṇebhyaḥ
Genitiveviṣṭakarṇasya viṣṭakarṇayoḥ viṣṭakarṇānām
Locativeviṣṭakarṇe viṣṭakarṇayoḥ viṣṭakarṇeṣu

Compound viṣṭakarṇa -

Adverb -viṣṭakarṇam -viṣṭakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria