Declension table of ?viṣṭakarṇa

Deva

MasculineSingularDualPlural
Nominativeviṣṭakarṇaḥ viṣṭakarṇau viṣṭakarṇāḥ
Vocativeviṣṭakarṇa viṣṭakarṇau viṣṭakarṇāḥ
Accusativeviṣṭakarṇam viṣṭakarṇau viṣṭakarṇān
Instrumentalviṣṭakarṇena viṣṭakarṇābhyām viṣṭakarṇaiḥ viṣṭakarṇebhiḥ
Dativeviṣṭakarṇāya viṣṭakarṇābhyām viṣṭakarṇebhyaḥ
Ablativeviṣṭakarṇāt viṣṭakarṇābhyām viṣṭakarṇebhyaḥ
Genitiveviṣṭakarṇasya viṣṭakarṇayoḥ viṣṭakarṇānām
Locativeviṣṭakarṇe viṣṭakarṇayoḥ viṣṭakarṇeṣu

Compound viṣṭakarṇa -

Adverb -viṣṭakarṇam -viṣṭakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria