Declension table of ?viṣṭabhitā

Deva

FeminineSingularDualPlural
Nominativeviṣṭabhitā viṣṭabhite viṣṭabhitāḥ
Vocativeviṣṭabhite viṣṭabhite viṣṭabhitāḥ
Accusativeviṣṭabhitām viṣṭabhite viṣṭabhitāḥ
Instrumentalviṣṭabhitayā viṣṭabhitābhyām viṣṭabhitābhiḥ
Dativeviṣṭabhitāyai viṣṭabhitābhyām viṣṭabhitābhyaḥ
Ablativeviṣṭabhitāyāḥ viṣṭabhitābhyām viṣṭabhitābhyaḥ
Genitiveviṣṭabhitāyāḥ viṣṭabhitayoḥ viṣṭabhitānām
Locativeviṣṭabhitāyām viṣṭabhitayoḥ viṣṭabhitāsu

Adverb -viṣṭabhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria