Declension table of ?viṣṭabhita

Deva

NeuterSingularDualPlural
Nominativeviṣṭabhitam viṣṭabhite viṣṭabhitāni
Vocativeviṣṭabhita viṣṭabhite viṣṭabhitāni
Accusativeviṣṭabhitam viṣṭabhite viṣṭabhitāni
Instrumentalviṣṭabhitena viṣṭabhitābhyām viṣṭabhitaiḥ
Dativeviṣṭabhitāya viṣṭabhitābhyām viṣṭabhitebhyaḥ
Ablativeviṣṭabhitāt viṣṭabhitābhyām viṣṭabhitebhyaḥ
Genitiveviṣṭabhitasya viṣṭabhitayoḥ viṣṭabhitānām
Locativeviṣṭabhite viṣṭabhitayoḥ viṣṭabhiteṣu

Compound viṣṭabhita -

Adverb -viṣṭabhitam -viṣṭabhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria