Declension table of ?viṣṭabdhagātra

Deva

MasculineSingularDualPlural
Nominativeviṣṭabdhagātraḥ viṣṭabdhagātrau viṣṭabdhagātrāḥ
Vocativeviṣṭabdhagātra viṣṭabdhagātrau viṣṭabdhagātrāḥ
Accusativeviṣṭabdhagātram viṣṭabdhagātrau viṣṭabdhagātrān
Instrumentalviṣṭabdhagātreṇa viṣṭabdhagātrābhyām viṣṭabdhagātraiḥ viṣṭabdhagātrebhiḥ
Dativeviṣṭabdhagātrāya viṣṭabdhagātrābhyām viṣṭabdhagātrebhyaḥ
Ablativeviṣṭabdhagātrāt viṣṭabdhagātrābhyām viṣṭabdhagātrebhyaḥ
Genitiveviṣṭabdhagātrasya viṣṭabdhagātrayoḥ viṣṭabdhagātrāṇām
Locativeviṣṭabdhagātre viṣṭabdhagātrayoḥ viṣṭabdhagātreṣu

Compound viṣṭabdhagātra -

Adverb -viṣṭabdhagātram -viṣṭabdhagātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria