Declension table of ?viṣṭabdhacaraṇa

Deva

MasculineSingularDualPlural
Nominativeviṣṭabdhacaraṇaḥ viṣṭabdhacaraṇau viṣṭabdhacaraṇāḥ
Vocativeviṣṭabdhacaraṇa viṣṭabdhacaraṇau viṣṭabdhacaraṇāḥ
Accusativeviṣṭabdhacaraṇam viṣṭabdhacaraṇau viṣṭabdhacaraṇān
Instrumentalviṣṭabdhacaraṇena viṣṭabdhacaraṇābhyām viṣṭabdhacaraṇaiḥ viṣṭabdhacaraṇebhiḥ
Dativeviṣṭabdhacaraṇāya viṣṭabdhacaraṇābhyām viṣṭabdhacaraṇebhyaḥ
Ablativeviṣṭabdhacaraṇāt viṣṭabdhacaraṇābhyām viṣṭabdhacaraṇebhyaḥ
Genitiveviṣṭabdhacaraṇasya viṣṭabdhacaraṇayoḥ viṣṭabdhacaraṇānām
Locativeviṣṭabdhacaraṇe viṣṭabdhacaraṇayoḥ viṣṭabdhacaraṇeṣu

Compound viṣṭabdhacaraṇa -

Adverb -viṣṭabdhacaraṇam -viṣṭabdhacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria