Declension table of ?viṣṭabdhākṣa

Deva

NeuterSingularDualPlural
Nominativeviṣṭabdhākṣam viṣṭabdhākṣe viṣṭabdhākṣāṇi
Vocativeviṣṭabdhākṣa viṣṭabdhākṣe viṣṭabdhākṣāṇi
Accusativeviṣṭabdhākṣam viṣṭabdhākṣe viṣṭabdhākṣāṇi
Instrumentalviṣṭabdhākṣeṇa viṣṭabdhākṣābhyām viṣṭabdhākṣaiḥ
Dativeviṣṭabdhākṣāya viṣṭabdhākṣābhyām viṣṭabdhākṣebhyaḥ
Ablativeviṣṭabdhākṣāt viṣṭabdhākṣābhyām viṣṭabdhākṣebhyaḥ
Genitiveviṣṭabdhākṣasya viṣṭabdhākṣayoḥ viṣṭabdhākṣāṇām
Locativeviṣṭabdhākṣe viṣṭabdhākṣayoḥ viṣṭabdhākṣeṣu

Compound viṣṭabdhākṣa -

Adverb -viṣṭabdhākṣam -viṣṭabdhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria