Declension table of ?viṣṭabdhākṣa

Deva

MasculineSingularDualPlural
Nominativeviṣṭabdhākṣaḥ viṣṭabdhākṣau viṣṭabdhākṣāḥ
Vocativeviṣṭabdhākṣa viṣṭabdhākṣau viṣṭabdhākṣāḥ
Accusativeviṣṭabdhākṣam viṣṭabdhākṣau viṣṭabdhākṣān
Instrumentalviṣṭabdhākṣeṇa viṣṭabdhākṣābhyām viṣṭabdhākṣaiḥ viṣṭabdhākṣebhiḥ
Dativeviṣṭabdhākṣāya viṣṭabdhākṣābhyām viṣṭabdhākṣebhyaḥ
Ablativeviṣṭabdhākṣāt viṣṭabdhākṣābhyām viṣṭabdhākṣebhyaḥ
Genitiveviṣṭabdhākṣasya viṣṭabdhākṣayoḥ viṣṭabdhākṣāṇām
Locativeviṣṭabdhākṣe viṣṭabdhākṣayoḥ viṣṭabdhākṣeṣu

Compound viṣṭabdhākṣa -

Adverb -viṣṭabdhākṣam -viṣṭabdhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria