Declension table of ?viṣṭabdhājīrṇa

Deva

NeuterSingularDualPlural
Nominativeviṣṭabdhājīrṇam viṣṭabdhājīrṇe viṣṭabdhājīrṇāni
Vocativeviṣṭabdhājīrṇa viṣṭabdhājīrṇe viṣṭabdhājīrṇāni
Accusativeviṣṭabdhājīrṇam viṣṭabdhājīrṇe viṣṭabdhājīrṇāni
Instrumentalviṣṭabdhājīrṇena viṣṭabdhājīrṇābhyām viṣṭabdhājīrṇaiḥ
Dativeviṣṭabdhājīrṇāya viṣṭabdhājīrṇābhyām viṣṭabdhājīrṇebhyaḥ
Ablativeviṣṭabdhājīrṇāt viṣṭabdhājīrṇābhyām viṣṭabdhājīrṇebhyaḥ
Genitiveviṣṭabdhājīrṇasya viṣṭabdhājīrṇayoḥ viṣṭabdhājīrṇānām
Locativeviṣṭabdhājīrṇe viṣṭabdhājīrṇayoḥ viṣṭabdhājīrṇeṣu

Compound viṣṭabdhājīrṇa -

Adverb -viṣṭabdhājīrṇam -viṣṭabdhājīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria