Declension table of viṣṭabdha

Deva

NeuterSingularDualPlural
Nominativeviṣṭabdham viṣṭabdhe viṣṭabdhāni
Vocativeviṣṭabdha viṣṭabdhe viṣṭabdhāni
Accusativeviṣṭabdham viṣṭabdhe viṣṭabdhāni
Instrumentalviṣṭabdhena viṣṭabdhābhyām viṣṭabdhaiḥ
Dativeviṣṭabdhāya viṣṭabdhābhyām viṣṭabdhebhyaḥ
Ablativeviṣṭabdhāt viṣṭabdhābhyām viṣṭabdhebhyaḥ
Genitiveviṣṭabdhasya viṣṭabdhayoḥ viṣṭabdhānām
Locativeviṣṭabdhe viṣṭabdhayoḥ viṣṭabdheṣu

Compound viṣṭabdha -

Adverb -viṣṭabdham -viṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria