Declension table of ?viṣṭāva

Deva

MasculineSingularDualPlural
Nominativeviṣṭāvaḥ viṣṭāvau viṣṭāvāḥ
Vocativeviṣṭāva viṣṭāvau viṣṭāvāḥ
Accusativeviṣṭāvam viṣṭāvau viṣṭāvān
Instrumentalviṣṭāvena viṣṭāvābhyām viṣṭāvaiḥ viṣṭāvebhiḥ
Dativeviṣṭāvāya viṣṭāvābhyām viṣṭāvebhyaḥ
Ablativeviṣṭāvāt viṣṭāvābhyām viṣṭāvebhyaḥ
Genitiveviṣṭāvasya viṣṭāvayoḥ viṣṭāvānām
Locativeviṣṭāve viṣṭāvayoḥ viṣṭāveṣu

Compound viṣṭāva -

Adverb -viṣṭāvam -viṣṭāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria