Declension table of ?viṣṭārin

Deva

MasculineSingularDualPlural
Nominativeviṣṭārī viṣṭāriṇau viṣṭāriṇaḥ
Vocativeviṣṭārin viṣṭāriṇau viṣṭāriṇaḥ
Accusativeviṣṭāriṇam viṣṭāriṇau viṣṭāriṇaḥ
Instrumentalviṣṭāriṇā viṣṭāribhyām viṣṭāribhiḥ
Dativeviṣṭāriṇe viṣṭāribhyām viṣṭāribhyaḥ
Ablativeviṣṭāriṇaḥ viṣṭāribhyām viṣṭāribhyaḥ
Genitiveviṣṭāriṇaḥ viṣṭāriṇoḥ viṣṭāriṇām
Locativeviṣṭāriṇi viṣṭāriṇoḥ viṣṭāriṣu

Compound viṣṭāri -

Adverb -viṣṭāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria