Declension table of ?viṣṭāriṇī

Deva

FeminineSingularDualPlural
Nominativeviṣṭāriṇī viṣṭāriṇyau viṣṭāriṇyaḥ
Vocativeviṣṭāriṇi viṣṭāriṇyau viṣṭāriṇyaḥ
Accusativeviṣṭāriṇīm viṣṭāriṇyau viṣṭāriṇīḥ
Instrumentalviṣṭāriṇyā viṣṭāriṇībhyām viṣṭāriṇībhiḥ
Dativeviṣṭāriṇyai viṣṭāriṇībhyām viṣṭāriṇībhyaḥ
Ablativeviṣṭāriṇyāḥ viṣṭāriṇībhyām viṣṭāriṇībhyaḥ
Genitiveviṣṭāriṇyāḥ viṣṭāriṇyoḥ viṣṭāriṇīnām
Locativeviṣṭāriṇyām viṣṭāriṇyoḥ viṣṭāriṇīṣu

Compound viṣṭāriṇi - viṣṭāriṇī -

Adverb -viṣṭāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria