Declension table of ?viṣṭārapaṅkti

Deva

FeminineSingularDualPlural
Nominativeviṣṭārapaṅktiḥ viṣṭārapaṅktī viṣṭārapaṅktayaḥ
Vocativeviṣṭārapaṅkte viṣṭārapaṅktī viṣṭārapaṅktayaḥ
Accusativeviṣṭārapaṅktim viṣṭārapaṅktī viṣṭārapaṅktīḥ
Instrumentalviṣṭārapaṅktyā viṣṭārapaṅktibhyām viṣṭārapaṅktibhiḥ
Dativeviṣṭārapaṅktyai viṣṭārapaṅktaye viṣṭārapaṅktibhyām viṣṭārapaṅktibhyaḥ
Ablativeviṣṭārapaṅktyāḥ viṣṭārapaṅkteḥ viṣṭārapaṅktibhyām viṣṭārapaṅktibhyaḥ
Genitiveviṣṭārapaṅktyāḥ viṣṭārapaṅkteḥ viṣṭārapaṅktyoḥ viṣṭārapaṅktīnām
Locativeviṣṭārapaṅktyām viṣṭārapaṅktau viṣṭārapaṅktyoḥ viṣṭārapaṅktiṣu

Compound viṣṭārapaṅkti -

Adverb -viṣṭārapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria