Declension table of ?viṣṭārabṛhatī

Deva

FeminineSingularDualPlural
Nominativeviṣṭārabṛhatī viṣṭārabṛhatyau viṣṭārabṛhatyaḥ
Vocativeviṣṭārabṛhati viṣṭārabṛhatyau viṣṭārabṛhatyaḥ
Accusativeviṣṭārabṛhatīm viṣṭārabṛhatyau viṣṭārabṛhatīḥ
Instrumentalviṣṭārabṛhatyā viṣṭārabṛhatībhyām viṣṭārabṛhatībhiḥ
Dativeviṣṭārabṛhatyai viṣṭārabṛhatībhyām viṣṭārabṛhatībhyaḥ
Ablativeviṣṭārabṛhatyāḥ viṣṭārabṛhatībhyām viṣṭārabṛhatībhyaḥ
Genitiveviṣṭārabṛhatyāḥ viṣṭārabṛhatyoḥ viṣṭārabṛhatīnām
Locativeviṣṭārabṛhatyām viṣṭārabṛhatyoḥ viṣṭārabṛhatīṣu

Compound viṣṭārabṛhati - viṣṭārabṛhatī -

Adverb -viṣṭārabṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria