Declension table of ?viṣṭāra

Deva

MasculineSingularDualPlural
Nominativeviṣṭāraḥ viṣṭārau viṣṭārāḥ
Vocativeviṣṭāra viṣṭārau viṣṭārāḥ
Accusativeviṣṭāram viṣṭārau viṣṭārān
Instrumentalviṣṭāreṇa viṣṭārābhyām viṣṭāraiḥ viṣṭārebhiḥ
Dativeviṣṭārāya viṣṭārābhyām viṣṭārebhyaḥ
Ablativeviṣṭārāt viṣṭārābhyām viṣṭārebhyaḥ
Genitiveviṣṭārasya viṣṭārayoḥ viṣṭārāṇām
Locativeviṣṭāre viṣṭārayoḥ viṣṭāreṣu

Compound viṣṭāra -

Adverb -viṣṭāram -viṣṭārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria