Declension table of ?viṣṇvavatāra

Deva

MasculineSingularDualPlural
Nominativeviṣṇvavatāraḥ viṣṇvavatārau viṣṇvavatārāḥ
Vocativeviṣṇvavatāra viṣṇvavatārau viṣṇvavatārāḥ
Accusativeviṣṇvavatāram viṣṇvavatārau viṣṇvavatārān
Instrumentalviṣṇvavatāreṇa viṣṇvavatārābhyām viṣṇvavatāraiḥ viṣṇvavatārebhiḥ
Dativeviṣṇvavatārāya viṣṇvavatārābhyām viṣṇvavatārebhyaḥ
Ablativeviṣṇvavatārāt viṣṇvavatārābhyām viṣṇvavatārebhyaḥ
Genitiveviṣṇvavatārasya viṣṇvavatārayoḥ viṣṇvavatārāṇām
Locativeviṣṇvavatāre viṣṇvavatārayoḥ viṣṇvavatāreṣu

Compound viṣṇvavatāra -

Adverb -viṣṇvavatāram -viṣṇvavatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria