Declension table of ?viṣṇvatikrama

Deva

MasculineSingularDualPlural
Nominativeviṣṇvatikramaḥ viṣṇvatikramau viṣṇvatikramāḥ
Vocativeviṣṇvatikrama viṣṇvatikramau viṣṇvatikramāḥ
Accusativeviṣṇvatikramam viṣṇvatikramau viṣṇvatikramān
Instrumentalviṣṇvatikrameṇa viṣṇvatikramābhyām viṣṇvatikramaiḥ viṣṇvatikramebhiḥ
Dativeviṣṇvatikramāya viṣṇvatikramābhyām viṣṇvatikramebhyaḥ
Ablativeviṣṇvatikramāt viṣṇvatikramābhyām viṣṇvatikramebhyaḥ
Genitiveviṣṇvatikramasya viṣṇvatikramayoḥ viṣṇvatikramāṇām
Locativeviṣṇvatikrame viṣṇvatikramayoḥ viṣṇvatikrameṣu

Compound viṣṇvatikrama -

Adverb -viṣṇvatikramam -viṣṇvatikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria