Declension table of ?viṣṇvanuṣṭhita

Deva

MasculineSingularDualPlural
Nominativeviṣṇvanuṣṭhitaḥ viṣṇvanuṣṭhitau viṣṇvanuṣṭhitāḥ
Vocativeviṣṇvanuṣṭhita viṣṇvanuṣṭhitau viṣṇvanuṣṭhitāḥ
Accusativeviṣṇvanuṣṭhitam viṣṇvanuṣṭhitau viṣṇvanuṣṭhitān
Instrumentalviṣṇvanuṣṭhitena viṣṇvanuṣṭhitābhyām viṣṇvanuṣṭhitaiḥ viṣṇvanuṣṭhitebhiḥ
Dativeviṣṇvanuṣṭhitāya viṣṇvanuṣṭhitābhyām viṣṇvanuṣṭhitebhyaḥ
Ablativeviṣṇvanuṣṭhitāt viṣṇvanuṣṭhitābhyām viṣṇvanuṣṭhitebhyaḥ
Genitiveviṣṇvanuṣṭhitasya viṣṇvanuṣṭhitayoḥ viṣṇvanuṣṭhitānām
Locativeviṣṇvanuṣṭhite viṣṇvanuṣṭhitayoḥ viṣṇvanuṣṭhiteṣu

Compound viṣṇvanuṣṭhita -

Adverb -viṣṇvanuṣṭhitam -viṣṇvanuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria