Declension table of ?viṣṇvaṅgiras

Deva

MasculineSingularDualPlural
Nominativeviṣṇvaṅgirāḥ viṣṇvaṅgirasau viṣṇvaṅgirasaḥ
Vocativeviṣṇvaṅgiraḥ viṣṇvaṅgirasau viṣṇvaṅgirasaḥ
Accusativeviṣṇvaṅgirasam viṣṇvaṅgirasau viṣṇvaṅgirasaḥ
Instrumentalviṣṇvaṅgirasā viṣṇvaṅgirobhyām viṣṇvaṅgirobhiḥ
Dativeviṣṇvaṅgirase viṣṇvaṅgirobhyām viṣṇvaṅgirobhyaḥ
Ablativeviṣṇvaṅgirasaḥ viṣṇvaṅgirobhyām viṣṇvaṅgirobhyaḥ
Genitiveviṣṇvaṅgirasaḥ viṣṇvaṅgirasoḥ viṣṇvaṅgirasām
Locativeviṣṇvaṅgirasi viṣṇvaṅgirasoḥ viṣṇvaṅgiraḥsu

Compound viṣṇvaṅgiras -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria