Declension table of ?viṣṇvāvaraṇapūjā

Deva

FeminineSingularDualPlural
Nominativeviṣṇvāvaraṇapūjā viṣṇvāvaraṇapūje viṣṇvāvaraṇapūjāḥ
Vocativeviṣṇvāvaraṇapūje viṣṇvāvaraṇapūje viṣṇvāvaraṇapūjāḥ
Accusativeviṣṇvāvaraṇapūjām viṣṇvāvaraṇapūje viṣṇvāvaraṇapūjāḥ
Instrumentalviṣṇvāvaraṇapūjayā viṣṇvāvaraṇapūjābhyām viṣṇvāvaraṇapūjābhiḥ
Dativeviṣṇvāvaraṇapūjāyai viṣṇvāvaraṇapūjābhyām viṣṇvāvaraṇapūjābhyaḥ
Ablativeviṣṇvāvaraṇapūjāyāḥ viṣṇvāvaraṇapūjābhyām viṣṇvāvaraṇapūjābhyaḥ
Genitiveviṣṇvāvaraṇapūjāyāḥ viṣṇvāvaraṇapūjayoḥ viṣṇvāvaraṇapūjānām
Locativeviṣṇvāvaraṇapūjāyām viṣṇvāvaraṇapūjayoḥ viṣṇvāvaraṇapūjāsu

Adverb -viṣṇvāvaraṇapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria