Declension table of ?viṣṇvaṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativeviṣṇvaṣṭottaraśatanāma viṣṇvaṣṭottaraśatanāmnī viṣṇvaṣṭottaraśatanāmāni
Vocativeviṣṇvaṣṭottaraśatanāman viṣṇvaṣṭottaraśatanāma viṣṇvaṣṭottaraśatanāmnī viṣṇvaṣṭottaraśatanāmāni
Accusativeviṣṇvaṣṭottaraśatanāma viṣṇvaṣṭottaraśatanāmnī viṣṇvaṣṭottaraśatanāmāni
Instrumentalviṣṇvaṣṭottaraśatanāmnā viṣṇvaṣṭottaraśatanāmabhyām viṣṇvaṣṭottaraśatanāmabhiḥ
Dativeviṣṇvaṣṭottaraśatanāmne viṣṇvaṣṭottaraśatanāmabhyām viṣṇvaṣṭottaraśatanāmabhyaḥ
Ablativeviṣṇvaṣṭottaraśatanāmnaḥ viṣṇvaṣṭottaraśatanāmabhyām viṣṇvaṣṭottaraśatanāmabhyaḥ
Genitiveviṣṇvaṣṭottaraśatanāmnaḥ viṣṇvaṣṭottaraśatanāmnoḥ viṣṇvaṣṭottaraśatanāmnām
Locativeviṣṇvaṣṭottaraśatanāmni viṣṇvaṣṭottaraśatanāmani viṣṇvaṣṭottaraśatanāmnoḥ viṣṇvaṣṭottaraśatanāmasu

Compound viṣṇvaṣṭottaraśatanāma -

Adverb -viṣṇvaṣṭottaraśatanāma -viṣṇvaṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria