Declension table of ?viṣṇuśrāddha

Deva

NeuterSingularDualPlural
Nominativeviṣṇuśrāddham viṣṇuśrāddhe viṣṇuśrāddhāni
Vocativeviṣṇuśrāddha viṣṇuśrāddhe viṣṇuśrāddhāni
Accusativeviṣṇuśrāddham viṣṇuśrāddhe viṣṇuśrāddhāni
Instrumentalviṣṇuśrāddhena viṣṇuśrāddhābhyām viṣṇuśrāddhaiḥ
Dativeviṣṇuśrāddhāya viṣṇuśrāddhābhyām viṣṇuśrāddhebhyaḥ
Ablativeviṣṇuśrāddhāt viṣṇuśrāddhābhyām viṣṇuśrāddhebhyaḥ
Genitiveviṣṇuśrāddhasya viṣṇuśrāddhayoḥ viṣṇuśrāddhānām
Locativeviṣṇuśrāddhe viṣṇuśrāddhayoḥ viṣṇuśrāddheṣu

Compound viṣṇuśrāddha -

Adverb -viṣṇuśrāddham -viṣṇuśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria