Declension table of ?viṣṇuśilā

Deva

FeminineSingularDualPlural
Nominativeviṣṇuśilā viṣṇuśile viṣṇuśilāḥ
Vocativeviṣṇuśile viṣṇuśile viṣṇuśilāḥ
Accusativeviṣṇuśilām viṣṇuśile viṣṇuśilāḥ
Instrumentalviṣṇuśilayā viṣṇuśilābhyām viṣṇuśilābhiḥ
Dativeviṣṇuśilāyai viṣṇuśilābhyām viṣṇuśilābhyaḥ
Ablativeviṣṇuśilāyāḥ viṣṇuśilābhyām viṣṇuśilābhyaḥ
Genitiveviṣṇuśilāyāḥ viṣṇuśilayoḥ viṣṇuśilānām
Locativeviṣṇuśilāyām viṣṇuśilayoḥ viṣṇuśilāsu

Adverb -viṣṇuśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria