Declension table of ?viṣṇuśayanabodhadina

Deva

NeuterSingularDualPlural
Nominativeviṣṇuśayanabodhadinam viṣṇuśayanabodhadine viṣṇuśayanabodhadināni
Vocativeviṣṇuśayanabodhadina viṣṇuśayanabodhadine viṣṇuśayanabodhadināni
Accusativeviṣṇuśayanabodhadinam viṣṇuśayanabodhadine viṣṇuśayanabodhadināni
Instrumentalviṣṇuśayanabodhadinena viṣṇuśayanabodhadinābhyām viṣṇuśayanabodhadinaiḥ
Dativeviṣṇuśayanabodhadināya viṣṇuśayanabodhadinābhyām viṣṇuśayanabodhadinebhyaḥ
Ablativeviṣṇuśayanabodhadināt viṣṇuśayanabodhadinābhyām viṣṇuśayanabodhadinebhyaḥ
Genitiveviṣṇuśayanabodhadinasya viṣṇuśayanabodhadinayoḥ viṣṇuśayanabodhadinānām
Locativeviṣṇuśayanabodhadine viṣṇuśayanabodhadinayoḥ viṣṇuśayanabodhadineṣu

Compound viṣṇuśayanabodhadina -

Adverb -viṣṇuśayanabodhadinam -viṣṇuśayanabodhadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria