Declension table of ?viṣṇuśatanāmastotra

Deva

NeuterSingularDualPlural
Nominativeviṣṇuśatanāmastotram viṣṇuśatanāmastotre viṣṇuśatanāmastotrāṇi
Vocativeviṣṇuśatanāmastotra viṣṇuśatanāmastotre viṣṇuśatanāmastotrāṇi
Accusativeviṣṇuśatanāmastotram viṣṇuśatanāmastotre viṣṇuśatanāmastotrāṇi
Instrumentalviṣṇuśatanāmastotreṇa viṣṇuśatanāmastotrābhyām viṣṇuśatanāmastotraiḥ
Dativeviṣṇuśatanāmastotrāya viṣṇuśatanāmastotrābhyām viṣṇuśatanāmastotrebhyaḥ
Ablativeviṣṇuśatanāmastotrāt viṣṇuśatanāmastotrābhyām viṣṇuśatanāmastotrebhyaḥ
Genitiveviṣṇuśatanāmastotrasya viṣṇuśatanāmastotrayoḥ viṣṇuśatanāmastotrāṇām
Locativeviṣṇuśatanāmastotre viṣṇuśatanāmastotrayoḥ viṣṇuśatanāmastotreṣu

Compound viṣṇuśatanāmastotra -

Adverb -viṣṇuśatanāmastotram -viṣṇuśatanāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria