Declension table of viṣṇuśarman

Deva

MasculineSingularDualPlural
Nominativeviṣṇuśarmā viṣṇuśarmāṇau viṣṇuśarmāṇaḥ
Vocativeviṣṇuśarman viṣṇuśarmāṇau viṣṇuśarmāṇaḥ
Accusativeviṣṇuśarmāṇam viṣṇuśarmāṇau viṣṇuśarmaṇaḥ
Instrumentalviṣṇuśarmaṇā viṣṇuśarmabhyām viṣṇuśarmabhiḥ
Dativeviṣṇuśarmaṇe viṣṇuśarmabhyām viṣṇuśarmabhyaḥ
Ablativeviṣṇuśarmaṇaḥ viṣṇuśarmabhyām viṣṇuśarmabhyaḥ
Genitiveviṣṇuśarmaṇaḥ viṣṇuśarmaṇoḥ viṣṇuśarmaṇām
Locativeviṣṇuśarmaṇi viṣṇuśarmaṇoḥ viṣṇuśarmasu

Compound viṣṇuśarma -

Adverb -viṣṇuśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria