Declension table of ?viṣṇuśakti

Deva

MasculineSingularDualPlural
Nominativeviṣṇuśaktiḥ viṣṇuśaktī viṣṇuśaktayaḥ
Vocativeviṣṇuśakte viṣṇuśaktī viṣṇuśaktayaḥ
Accusativeviṣṇuśaktim viṣṇuśaktī viṣṇuśaktīn
Instrumentalviṣṇuśaktinā viṣṇuśaktibhyām viṣṇuśaktibhiḥ
Dativeviṣṇuśaktaye viṣṇuśaktibhyām viṣṇuśaktibhyaḥ
Ablativeviṣṇuśakteḥ viṣṇuśaktibhyām viṣṇuśaktibhyaḥ
Genitiveviṣṇuśakteḥ viṣṇuśaktyoḥ viṣṇuśaktīnām
Locativeviṣṇuśaktau viṣṇuśaktyoḥ viṣṇuśaktiṣu

Compound viṣṇuśakti -

Adverb -viṣṇuśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria