Declension table of ?viṣṇuśakti

Deva

FeminineSingularDualPlural
Nominativeviṣṇuśaktiḥ viṣṇuśaktī viṣṇuśaktayaḥ
Vocativeviṣṇuśakte viṣṇuśaktī viṣṇuśaktayaḥ
Accusativeviṣṇuśaktim viṣṇuśaktī viṣṇuśaktīḥ
Instrumentalviṣṇuśaktyā viṣṇuśaktibhyām viṣṇuśaktibhiḥ
Dativeviṣṇuśaktyai viṣṇuśaktaye viṣṇuśaktibhyām viṣṇuśaktibhyaḥ
Ablativeviṣṇuśaktyāḥ viṣṇuśakteḥ viṣṇuśaktibhyām viṣṇuśaktibhyaḥ
Genitiveviṣṇuśaktyāḥ viṣṇuśakteḥ viṣṇuśaktyoḥ viṣṇuśaktīnām
Locativeviṣṇuśaktyām viṣṇuśaktau viṣṇuśaktyoḥ viṣṇuśaktiṣu

Compound viṣṇuśakti -

Adverb -viṣṇuśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria