Declension table of ?viṣṇuśṛṅkhala

Deva

MasculineSingularDualPlural
Nominativeviṣṇuśṛṅkhalaḥ viṣṇuśṛṅkhalau viṣṇuśṛṅkhalāḥ
Vocativeviṣṇuśṛṅkhala viṣṇuśṛṅkhalau viṣṇuśṛṅkhalāḥ
Accusativeviṣṇuśṛṅkhalam viṣṇuśṛṅkhalau viṣṇuśṛṅkhalān
Instrumentalviṣṇuśṛṅkhalena viṣṇuśṛṅkhalābhyām viṣṇuśṛṅkhalaiḥ viṣṇuśṛṅkhalebhiḥ
Dativeviṣṇuśṛṅkhalāya viṣṇuśṛṅkhalābhyām viṣṇuśṛṅkhalebhyaḥ
Ablativeviṣṇuśṛṅkhalāt viṣṇuśṛṅkhalābhyām viṣṇuśṛṅkhalebhyaḥ
Genitiveviṣṇuśṛṅkhalasya viṣṇuśṛṅkhalayoḥ viṣṇuśṛṅkhalānām
Locativeviṣṇuśṛṅkhale viṣṇuśṛṅkhalayoḥ viṣṇuśṛṅkhaleṣu

Compound viṣṇuśṛṅkhala -

Adverb -viṣṇuśṛṅkhalam -viṣṇuśṛṅkhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria