Declension table of ?viṣṇuyāmalatantra

Deva

NeuterSingularDualPlural
Nominativeviṣṇuyāmalatantram viṣṇuyāmalatantre viṣṇuyāmalatantrāṇi
Vocativeviṣṇuyāmalatantra viṣṇuyāmalatantre viṣṇuyāmalatantrāṇi
Accusativeviṣṇuyāmalatantram viṣṇuyāmalatantre viṣṇuyāmalatantrāṇi
Instrumentalviṣṇuyāmalatantreṇa viṣṇuyāmalatantrābhyām viṣṇuyāmalatantraiḥ
Dativeviṣṇuyāmalatantrāya viṣṇuyāmalatantrābhyām viṣṇuyāmalatantrebhyaḥ
Ablativeviṣṇuyāmalatantrāt viṣṇuyāmalatantrābhyām viṣṇuyāmalatantrebhyaḥ
Genitiveviṣṇuyāmalatantrasya viṣṇuyāmalatantrayoḥ viṣṇuyāmalatantrāṇām
Locativeviṣṇuyāmalatantre viṣṇuyāmalatantrayoḥ viṣṇuyāmalatantreṣu

Compound viṣṇuyāmalatantra -

Adverb -viṣṇuyāmalatantram -viṣṇuyāmalatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria