Declension table of ?viṣṇuyāgaprayoga

Deva

MasculineSingularDualPlural
Nominativeviṣṇuyāgaprayogaḥ viṣṇuyāgaprayogau viṣṇuyāgaprayogāḥ
Vocativeviṣṇuyāgaprayoga viṣṇuyāgaprayogau viṣṇuyāgaprayogāḥ
Accusativeviṣṇuyāgaprayogam viṣṇuyāgaprayogau viṣṇuyāgaprayogān
Instrumentalviṣṇuyāgaprayogeṇa viṣṇuyāgaprayogābhyām viṣṇuyāgaprayogaiḥ viṣṇuyāgaprayogebhiḥ
Dativeviṣṇuyāgaprayogāya viṣṇuyāgaprayogābhyām viṣṇuyāgaprayogebhyaḥ
Ablativeviṣṇuyāgaprayogāt viṣṇuyāgaprayogābhyām viṣṇuyāgaprayogebhyaḥ
Genitiveviṣṇuyāgaprayogasya viṣṇuyāgaprayogayoḥ viṣṇuyāgaprayogāṇām
Locativeviṣṇuyāgaprayoge viṣṇuyāgaprayogayoḥ viṣṇuyāgaprayogeṣu

Compound viṣṇuyāgaprayoga -

Adverb -viṣṇuyāgaprayogam -viṣṇuyāgaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria