Declension table of ?viṣṇuyāga

Deva

MasculineSingularDualPlural
Nominativeviṣṇuyāgaḥ viṣṇuyāgau viṣṇuyāgāḥ
Vocativeviṣṇuyāga viṣṇuyāgau viṣṇuyāgāḥ
Accusativeviṣṇuyāgam viṣṇuyāgau viṣṇuyāgān
Instrumentalviṣṇuyāgena viṣṇuyāgābhyām viṣṇuyāgaiḥ viṣṇuyāgebhiḥ
Dativeviṣṇuyāgāya viṣṇuyāgābhyām viṣṇuyāgebhyaḥ
Ablativeviṣṇuyāgāt viṣṇuyāgābhyām viṣṇuyāgebhyaḥ
Genitiveviṣṇuyāgasya viṣṇuyāgayoḥ viṣṇuyāgānām
Locativeviṣṇuyāge viṣṇuyāgayoḥ viṣṇuyāgeṣu

Compound viṣṇuyāga -

Adverb -viṣṇuyāgam -viṣṇuyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria