Declension table of ?viṣṇuvratakalpa

Deva

MasculineSingularDualPlural
Nominativeviṣṇuvratakalpaḥ viṣṇuvratakalpau viṣṇuvratakalpāḥ
Vocativeviṣṇuvratakalpa viṣṇuvratakalpau viṣṇuvratakalpāḥ
Accusativeviṣṇuvratakalpam viṣṇuvratakalpau viṣṇuvratakalpān
Instrumentalviṣṇuvratakalpena viṣṇuvratakalpābhyām viṣṇuvratakalpaiḥ viṣṇuvratakalpebhiḥ
Dativeviṣṇuvratakalpāya viṣṇuvratakalpābhyām viṣṇuvratakalpebhyaḥ
Ablativeviṣṇuvratakalpāt viṣṇuvratakalpābhyām viṣṇuvratakalpebhyaḥ
Genitiveviṣṇuvratakalpasya viṣṇuvratakalpayoḥ viṣṇuvratakalpānām
Locativeviṣṇuvratakalpe viṣṇuvratakalpayoḥ viṣṇuvratakalpeṣu

Compound viṣṇuvratakalpa -

Adverb -viṣṇuvratakalpam -viṣṇuvratakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria