Declension table of ?viṣṇuvijaya

Deva

MasculineSingularDualPlural
Nominativeviṣṇuvijayaḥ viṣṇuvijayau viṣṇuvijayāḥ
Vocativeviṣṇuvijaya viṣṇuvijayau viṣṇuvijayāḥ
Accusativeviṣṇuvijayam viṣṇuvijayau viṣṇuvijayān
Instrumentalviṣṇuvijayena viṣṇuvijayābhyām viṣṇuvijayaiḥ viṣṇuvijayebhiḥ
Dativeviṣṇuvijayāya viṣṇuvijayābhyām viṣṇuvijayebhyaḥ
Ablativeviṣṇuvijayāt viṣṇuvijayābhyām viṣṇuvijayebhyaḥ
Genitiveviṣṇuvijayasya viṣṇuvijayayoḥ viṣṇuvijayānām
Locativeviṣṇuvijaye viṣṇuvijayayoḥ viṣṇuvijayeṣu

Compound viṣṇuvijaya -

Adverb -viṣṇuvijayam -viṣṇuvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria