Declension table of ?viṣṇuvigrahaśaṃsanastotra

Deva

NeuterSingularDualPlural
Nominativeviṣṇuvigrahaśaṃsanastotram viṣṇuvigrahaśaṃsanastotre viṣṇuvigrahaśaṃsanastotrāṇi
Vocativeviṣṇuvigrahaśaṃsanastotra viṣṇuvigrahaśaṃsanastotre viṣṇuvigrahaśaṃsanastotrāṇi
Accusativeviṣṇuvigrahaśaṃsanastotram viṣṇuvigrahaśaṃsanastotre viṣṇuvigrahaśaṃsanastotrāṇi
Instrumentalviṣṇuvigrahaśaṃsanastotreṇa viṣṇuvigrahaśaṃsanastotrābhyām viṣṇuvigrahaśaṃsanastotraiḥ
Dativeviṣṇuvigrahaśaṃsanastotrāya viṣṇuvigrahaśaṃsanastotrābhyām viṣṇuvigrahaśaṃsanastotrebhyaḥ
Ablativeviṣṇuvigrahaśaṃsanastotrāt viṣṇuvigrahaśaṃsanastotrābhyām viṣṇuvigrahaśaṃsanastotrebhyaḥ
Genitiveviṣṇuvigrahaśaṃsanastotrasya viṣṇuvigrahaśaṃsanastotrayoḥ viṣṇuvigrahaśaṃsanastotrāṇām
Locativeviṣṇuvigrahaśaṃsanastotre viṣṇuvigrahaśaṃsanastotrayoḥ viṣṇuvigrahaśaṃsanastotreṣu

Compound viṣṇuvigrahaśaṃsanastotra -

Adverb -viṣṇuvigrahaśaṃsanastotram -viṣṇuvigrahaśaṃsanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria