Declension table of ?viṣṇuvatā

Deva

FeminineSingularDualPlural
Nominativeviṣṇuvatā viṣṇuvate viṣṇuvatāḥ
Vocativeviṣṇuvate viṣṇuvate viṣṇuvatāḥ
Accusativeviṣṇuvatām viṣṇuvate viṣṇuvatāḥ
Instrumentalviṣṇuvatayā viṣṇuvatābhyām viṣṇuvatābhiḥ
Dativeviṣṇuvatāyai viṣṇuvatābhyām viṣṇuvatābhyaḥ
Ablativeviṣṇuvatāyāḥ viṣṇuvatābhyām viṣṇuvatābhyaḥ
Genitiveviṣṇuvatāyāḥ viṣṇuvatayoḥ viṣṇuvatānām
Locativeviṣṇuvatāyām viṣṇuvatayoḥ viṣṇuvatāsu

Adverb -viṣṇuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria