Declension table of ?viṣṇuvat

Deva

NeuterSingularDualPlural
Nominativeviṣṇuvat viṣṇuvantī viṣṇuvatī viṣṇuvanti
Vocativeviṣṇuvat viṣṇuvantī viṣṇuvatī viṣṇuvanti
Accusativeviṣṇuvat viṣṇuvantī viṣṇuvatī viṣṇuvanti
Instrumentalviṣṇuvatā viṣṇuvadbhyām viṣṇuvadbhiḥ
Dativeviṣṇuvate viṣṇuvadbhyām viṣṇuvadbhyaḥ
Ablativeviṣṇuvataḥ viṣṇuvadbhyām viṣṇuvadbhyaḥ
Genitiveviṣṇuvataḥ viṣṇuvatoḥ viṣṇuvatām
Locativeviṣṇuvati viṣṇuvatoḥ viṣṇuvatsu

Adverb -viṣṇuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria