Declension table of ?viṣṇuvat

Deva

MasculineSingularDualPlural
Nominativeviṣṇuvān viṣṇuvantau viṣṇuvantaḥ
Vocativeviṣṇuvan viṣṇuvantau viṣṇuvantaḥ
Accusativeviṣṇuvantam viṣṇuvantau viṣṇuvataḥ
Instrumentalviṣṇuvatā viṣṇuvadbhyām viṣṇuvadbhiḥ
Dativeviṣṇuvate viṣṇuvadbhyām viṣṇuvadbhyaḥ
Ablativeviṣṇuvataḥ viṣṇuvadbhyām viṣṇuvadbhyaḥ
Genitiveviṣṇuvataḥ viṣṇuvatoḥ viṣṇuvatām
Locativeviṣṇuvati viṣṇuvatoḥ viṣṇuvatsu

Compound viṣṇuvat -

Adverb -viṣṇuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria