Declension table of ?viṣṇuvarman

Deva

MasculineSingularDualPlural
Nominativeviṣṇuvarmā viṣṇuvarmāṇau viṣṇuvarmāṇaḥ
Vocativeviṣṇuvarman viṣṇuvarmāṇau viṣṇuvarmāṇaḥ
Accusativeviṣṇuvarmāṇam viṣṇuvarmāṇau viṣṇuvarmaṇaḥ
Instrumentalviṣṇuvarmaṇā viṣṇuvarmabhyām viṣṇuvarmabhiḥ
Dativeviṣṇuvarmaṇe viṣṇuvarmabhyām viṣṇuvarmabhyaḥ
Ablativeviṣṇuvarmaṇaḥ viṣṇuvarmabhyām viṣṇuvarmabhyaḥ
Genitiveviṣṇuvarmaṇaḥ viṣṇuvarmaṇoḥ viṣṇuvarmaṇām
Locativeviṣṇuvarmaṇi viṣṇuvarmaṇoḥ viṣṇuvarmasu

Compound viṣṇuvarma -

Adverb -viṣṇuvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria