Declension table of ?viṣṇuvallabha

Deva

NeuterSingularDualPlural
Nominativeviṣṇuvallabham viṣṇuvallabhe viṣṇuvallabhāni
Vocativeviṣṇuvallabha viṣṇuvallabhe viṣṇuvallabhāni
Accusativeviṣṇuvallabham viṣṇuvallabhe viṣṇuvallabhāni
Instrumentalviṣṇuvallabhena viṣṇuvallabhābhyām viṣṇuvallabhaiḥ
Dativeviṣṇuvallabhāya viṣṇuvallabhābhyām viṣṇuvallabhebhyaḥ
Ablativeviṣṇuvallabhāt viṣṇuvallabhābhyām viṣṇuvallabhebhyaḥ
Genitiveviṣṇuvallabhasya viṣṇuvallabhayoḥ viṣṇuvallabhānām
Locativeviṣṇuvallabhe viṣṇuvallabhayoḥ viṣṇuvallabheṣu

Compound viṣṇuvallabha -

Adverb -viṣṇuvallabham -viṣṇuvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria