Declension table of ?viṣṇuvallabha

Deva

MasculineSingularDualPlural
Nominativeviṣṇuvallabhaḥ viṣṇuvallabhau viṣṇuvallabhāḥ
Vocativeviṣṇuvallabha viṣṇuvallabhau viṣṇuvallabhāḥ
Accusativeviṣṇuvallabham viṣṇuvallabhau viṣṇuvallabhān
Instrumentalviṣṇuvallabhena viṣṇuvallabhābhyām viṣṇuvallabhaiḥ viṣṇuvallabhebhiḥ
Dativeviṣṇuvallabhāya viṣṇuvallabhābhyām viṣṇuvallabhebhyaḥ
Ablativeviṣṇuvallabhāt viṣṇuvallabhābhyām viṣṇuvallabhebhyaḥ
Genitiveviṣṇuvallabhasya viṣṇuvallabhayoḥ viṣṇuvallabhānām
Locativeviṣṇuvallabhe viṣṇuvallabhayoḥ viṣṇuvallabheṣu

Compound viṣṇuvallabha -

Adverb -viṣṇuvallabham -viṣṇuvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria