Declension table of ?viṣṇuvāhya

Deva

MasculineSingularDualPlural
Nominativeviṣṇuvāhyaḥ viṣṇuvāhyau viṣṇuvāhyāḥ
Vocativeviṣṇuvāhya viṣṇuvāhyau viṣṇuvāhyāḥ
Accusativeviṣṇuvāhyam viṣṇuvāhyau viṣṇuvāhyān
Instrumentalviṣṇuvāhyena viṣṇuvāhyābhyām viṣṇuvāhyaiḥ viṣṇuvāhyebhiḥ
Dativeviṣṇuvāhyāya viṣṇuvāhyābhyām viṣṇuvāhyebhyaḥ
Ablativeviṣṇuvāhyāt viṣṇuvāhyābhyām viṣṇuvāhyebhyaḥ
Genitiveviṣṇuvāhyasya viṣṇuvāhyayoḥ viṣṇuvāhyānām
Locativeviṣṇuvāhye viṣṇuvāhyayoḥ viṣṇuvāhyeṣu

Compound viṣṇuvāhya -

Adverb -viṣṇuvāhyam -viṣṇuvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria