Declension table of ?viṣṇuvāhana

Deva

NeuterSingularDualPlural
Nominativeviṣṇuvāhanam viṣṇuvāhane viṣṇuvāhanāni
Vocativeviṣṇuvāhana viṣṇuvāhane viṣṇuvāhanāni
Accusativeviṣṇuvāhanam viṣṇuvāhane viṣṇuvāhanāni
Instrumentalviṣṇuvāhanena viṣṇuvāhanābhyām viṣṇuvāhanaiḥ
Dativeviṣṇuvāhanāya viṣṇuvāhanābhyām viṣṇuvāhanebhyaḥ
Ablativeviṣṇuvāhanāt viṣṇuvāhanābhyām viṣṇuvāhanebhyaḥ
Genitiveviṣṇuvāhanasya viṣṇuvāhanayoḥ viṣṇuvāhanānām
Locativeviṣṇuvāhane viṣṇuvāhanayoḥ viṣṇuvāhaneṣu

Compound viṣṇuvāhana -

Adverb -viṣṇuvāhanam -viṣṇuvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria