Declension table of ?viṣṇuvṛddhasahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativeviṣṇuvṛddhasahasranāmastotram viṣṇuvṛddhasahasranāmastotre viṣṇuvṛddhasahasranāmastotrāṇi
Vocativeviṣṇuvṛddhasahasranāmastotra viṣṇuvṛddhasahasranāmastotre viṣṇuvṛddhasahasranāmastotrāṇi
Accusativeviṣṇuvṛddhasahasranāmastotram viṣṇuvṛddhasahasranāmastotre viṣṇuvṛddhasahasranāmastotrāṇi
Instrumentalviṣṇuvṛddhasahasranāmastotreṇa viṣṇuvṛddhasahasranāmastotrābhyām viṣṇuvṛddhasahasranāmastotraiḥ
Dativeviṣṇuvṛddhasahasranāmastotrāya viṣṇuvṛddhasahasranāmastotrābhyām viṣṇuvṛddhasahasranāmastotrebhyaḥ
Ablativeviṣṇuvṛddhasahasranāmastotrāt viṣṇuvṛddhasahasranāmastotrābhyām viṣṇuvṛddhasahasranāmastotrebhyaḥ
Genitiveviṣṇuvṛddhasahasranāmastotrasya viṣṇuvṛddhasahasranāmastotrayoḥ viṣṇuvṛddhasahasranāmastotrāṇām
Locativeviṣṇuvṛddhasahasranāmastotre viṣṇuvṛddhasahasranāmastotrayoḥ viṣṇuvṛddhasahasranāmastotreṣu

Compound viṣṇuvṛddhasahasranāmastotra -

Adverb -viṣṇuvṛddhasahasranāmastotram -viṣṇuvṛddhasahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria